वांछित मन्त्र चुनें
आर्चिक को चुनें

के꣣तुं꣢ कृ꣣ण्व꣡न्न꣢के꣣त꣢वे꣣ पे꣡शो꣢ मर्या अपे꣣श꣡से꣢ । स꣢मु꣣ष꣡द्भि꣢रजायथाः ॥१४७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥१४७०॥

मन्त्र उच्चारण
पद पाठ

के꣣तु꣢म् । कृ꣣ण्व꣢न् । अ꣣केत꣡वे꣢ । अ꣣ । केत꣡वे꣢ । पे꣡शः꣢꣯ । म꣣र्याः । अपेश꣡से꣢ । अ꣣ । पेश꣡से꣣ । सम् । उ꣣ष꣡द्भिः꣢ । अ꣣जायथाः ॥१४७०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1470 | (कौथोम) 6 » 3 » 12 » 3 | (रानायाणीय) 13 » 4 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, सूर्य और प्राण का उपकार वर्णित है।

पदार्थान्वयभाषाः -

हे इन्द्र अर्थात् परमात्मन् सूर्य वा प्राण ! तुम (अकेतवे) प्रज्ञान-हीन और कर्म-हीन के लिए (केतुम्) प्रज्ञान और कर्म को (कृण्वन्) उत्पन्न करते हुए (उषद्भिः) उषाओं के साथ (सम् अजायथाः) प्रकट होते हो। हे (मर्याः) मनुष्यो ! तुम भी वैसा ही करो ॥३॥

भावार्थभाषाः -

परमेश्वर के समान, सूर्य के समान और प्राण के समान मनुष्य भी यदि ज्ञानहीनों में ज्ञान, कर्महीनों में कर्म और रूपहीनों में रूप का विस्तार करें, तभी उनका जन्म सफल है ॥३॥ इस खण्ड में वेदवाणी, आचार्य, ब्राह्मण-क्षत्रिय तथा परमात्मा, सूर्य और प्राण के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ तेरहवें अध्याय में चतुर्थ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनः सूर्यस्य प्राणस्य चोपकारो वर्ण्यते।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् आदित्य प्राण वा ! त्वम् (अकेतवे) प्रज्ञानरहिताय कर्मरहिताय च (केतुम्२) प्रज्ञानं कर्म च (कृण्वन्) उत्पादयन्, (अपेशसे) रूपरहिताय (पेशः) रूपम् (कृण्वन्) उत्पादयन् (उषद्भिः) प्रभातकान्तिभिः सह (सम् अजायथाः) प्रादुर्भवसि। हे (मर्याः) मनुष्याः ! तथैव यूयमपि कुरुत। [केतुरिति कर्मनाम प्रज्ञानाम च निघं० २।१, ३।९। पेशः इति रूपनाम। निघं० ३।७। उषद्भिः, ‘स्ववःस्वतवसोरुषसश्चेष्यते। वा० ७।४।४८’ इति सकारस्य दकारादेशः] ॥३॥३

भावार्थभाषाः -

परमेश्वरवत् सूर्यवत् प्राणवच्च मनुष्या अपि ज्ञानरहितेषु ज्ञानं, कर्मरहितेषु कर्म, रूपरहितेषु च रूपं प्रतन्वन्तु चेत् तदैव तेषां जन्म सफलम् ॥३॥ अस्मिन् खण्डे वेदवाचः आचार्यस्य ब्राह्मणक्षत्रिययोः परमात्मसूर्यप्राणानां च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥